Original

सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह ।त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥ १११ ॥

Segmented

सर्वस् त्वम् असि लोकानाम् कर्ता कारयिता च ह त्वद्-प्रसादात् सुराः सर्वे मोदन्ति इह अकुतोभयाः एवम् स्तुत्वा महादेवम् स ऋषिः प्रणतो ऽभवत्

Analysis

Word Lemma Parse
सर्वस् सर्व pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
लोकानाम् लोक pos=n,g=m,c=6,n=p
कर्ता कर्तृ pos=a,g=m,c=1,n=s
कारयिता कारयितृ pos=a,g=m,c=1,n=s
pos=i
pos=i
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मोदन्ति मुद् pos=v,p=3,n=p,l=lat
इह इह pos=i
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p
एवम् एवम् pos=i
स्तुत्वा स्तु pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan