Original

पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् ।ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ।दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ॥ ११ ॥

Segmented

पृथिव्यास् तीर्थम् आसाद्य गो सहस्र-फलम् लभेत् ततः शालूकिनीम् गत्वा तीर्थ-सेवी नर-अधिपैः दशाश्वमेधिके स्नात्वा तद् एव लभते फलम्

Analysis

Word Lemma Parse
पृथिव्यास् पृथिवी pos=n,g=f,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
शालूकिनीम् शालूकिनी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
दशाश्वमेधिके दशाश्वमेधिक pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s