Original

त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् ।त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ १०९ ॥

Segmented

त्वया सृष्टम् इदम् विश्वम् त्रैलोक्यम् सचराचरम् त्वाम् एव भगवन् सर्वे प्रविशन्ति युग-क्षये

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
सचराचरम् सचराचर pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s