Original

पुलस्त्य उवाच ।तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ॥ १०५ ॥

Segmented

पुलस्त्य उवाच तम् प्रहस्य अब्रवीत् देवो मुनिम् रागेण मोहितम् अहम् वै विस्मयम् विप्र न गच्छामि इति पश्य माम्

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवो देव pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
रागेण राग pos=n,g=m,c=3,n=s
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
इति इति pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s