Original

ऋषिरुवाच ।किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् ।यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ॥ १०४ ॥

Segmented

ऋषिः उवाच किम् न पश्यसि मे देव करात् शाक-रसम् स्रुतम् यम् दृष्ट्वा अहम् प्रनृत्तो वै हर्षेण महता अन्वितः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
करात् कर pos=n,g=m,c=5,n=s
शाक शाक pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
स्रुतम् स्रु pos=va,g=m,c=2,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्रनृत्तो प्रनृत् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s