Original

अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ॥ १०३ ॥

Segmented

अहो महा-ऋषे धर्म-ज्ञ किम् अर्थम् नृत्यते भवान् हर्ष-स्थानम् किम् अर्थम् वा ते अद्य मुनि-पुंगवैः

Analysis

Word Lemma Parse
अहो अहो pos=i
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
नृत्यते नृत् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अर्थम् अर्थ pos=n,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s