Original

ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा ।सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ १०२ ॥

Segmented

ततः प्रनृत्तम् आसाद्य हर्ष-आविष्टेन चेतसा सुराणाम् हित-काम-अर्थम् ऋषिम् देवो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रनृत्तम् प्रनृत् pos=va,g=m,c=2,n=s,f=part
आसाद्य आसादय् pos=vi
हर्ष हर्ष pos=n,comp=y
आविष्टेन आविश् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan