Original

ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ १०० ॥

Segmented

ततस् तस्मिन् प्रनृत्ते वै स्थावरम् जङ्गमम् च यत् प्रनृत्तम् उभयम् वीर तेजसा तस्य मोहितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रनृत्ते प्रनृत् pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रनृत्तम् प्रनृत् pos=va,g=n,c=1,n=s,f=part
उभयम् उभय pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मोहितम् मोहय् pos=va,g=n,c=1,n=s,f=part