Original

ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ १० ॥

Segmented

ततः पारिप्लवम् गच्छेत् तीर्थम् त्रैलोक्य-विश्रुतम् अग्निष्टोम-अतिरात्राभ्याम् फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पारिप्लवम् पारिप्लव pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
अग्निष्टोम अग्निष्टोम pos=n,comp=y
अतिरात्राभ्याम् अतिरात्र pos=n,g=m,c=5,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s