Original

अथ पञ्चनदं गत्वा नियतो नियताशनः ।पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ ९९ ॥

Segmented

अथ पञ्चनदम् गत्वा नियतो नियमित-अशनः पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
पञ्चनदम् पञ्चनद pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
क्रमशो क्रमशस् pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part