Original

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् ।तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥ ९८ ॥

Segmented

रेणुकायाः च तत्र एव तीर्थम् देव-निषेवितम् तत्र स्नात्वा भवेद् विप्रो विमलः चन्द्रमा यथा

Analysis

Word Lemma Parse
रेणुकायाः रेणुका pos=n,g=f,c=6,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विप्रो विप्र pos=n,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
यथा यथा pos=i