Original

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥ ९७ ॥

Segmented

कुमारिकाणाम् शक्रस्य तीर्थम् सिद्ध-निषेवितम् तत्र स्नात्वा नरः क्षिप्रम् शक्र-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
कुमारिकाणाम् कुमारिका pos=n,g=f,c=6,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरः नर pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin