Original

तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ ।तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ ९४ ॥

Segmented

तीर्थम् च अत्र परम् पुण्यम् वसूनाम् भरत-ऋषभ तत्र स्नात्वा च पीत्वा च वसूनाम् संमतो भवेत्

Analysis

Word Lemma Parse
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
परम् पर pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
pos=i
पीत्वा पा pos=vi
pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin