Original

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ।तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ ९३ ॥

Segmented

स्नात्वा कुरु-वर-श्रेष्ठ प्रयत-आत्मा तु मानवः तर्प्य देवान् पितॄन् च एव विष्णु-लोके महीयते

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
कुरु कुरु pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
मानवः मानव pos=n,g=m,c=1,n=s
तर्प्य तर्पय् pos=vi
देवान् देव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विष्णु विष्णु pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat