Original

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥ ९२ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ वसोः धाराम् अभिष्टुताम् गमनाद् एव तस्याम् हि हयमेधम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
वसोः वसु pos=n,g=m,c=6,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
अभिष्टुताम् अभिष्टु pos=va,g=f,c=2,n=s,f=part
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
हि हि pos=i
हयमेधम् हयमेध pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin