Original

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ ९१ ॥

Segmented

जित्वा यत्र महा-प्राज्ञैः विष्णुना प्रभविष्णुना पुरा शौचम् कृतम् राजन् हत्वा दैवत-कण्टकान्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
यत्र यत्र pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
प्रभविष्णुना प्रभविष्णु pos=a,g=m,c=3,n=s
पुरा पुरा pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हत्वा हन् pos=vi
दैवत दैवत pos=n,comp=y
कण्टकान् कण्टक pos=n,g=m,c=2,n=p