Original

दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता ।तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ ९० ॥

Segmented

दृमी च अत्र नर-श्रेष्ठ सर्व-देवैः अभिष्टुता तत्र स्नात्वा नर-व्याघ्र हयमेधम् अवाप्नुयात्

Analysis

Word Lemma Parse
दृमी दृमी pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
अभिष्टुता अभिष्टु pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हयमेधम् हयमेध pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin