Original

यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ।तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ ८९ ॥

Segmented

यत्र ब्रह्म-आदयः देवा उपासन्ते महेश्वरम् तत्र स्नात्वा अर्चयित्वा च रुद्रम् देव-गणैः वृतम् जन्म-प्रभृति पापानि कृतानि नुदते नरः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
pos=i
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
पापानि पाप pos=n,g=n,c=2,n=p
कृतानि कृ pos=va,g=n,c=2,n=p,f=part
नुदते नुद् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s