Original

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ८७ ॥

Segmented

शङ्कुकर्ण-ईश्वरम् देवम् अर्चयित्वा युधिष्ठिर अश्वमेधम् दशगुणम् प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
शङ्कुकर्ण शङ्कुकर्ण pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अर्चयित्वा अर्चय् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
दशगुणम् दशगुण pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p