Original

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ ८६ ॥

Segmented

तर्पयित्वा पितॄन् देवान् ऋषींः च भरत-ऋषभ प्राप्नोति वारुणम् लोकम् दीप्यमानः स्व-तेजसा

Analysis

Word Lemma Parse
तर्पयित्वा तर्पय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
वारुणम् वारुण pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s