Original

सागरस्य च सिन्धोश्च संगमं प्राप्य भारत ।तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ ८५ ॥

Segmented

सागरस्य च सिन्धोः च संगमम् प्राप्य भारत तीर्थे सलिलराजस्य स्नात्वा प्रयत-मानसः

Analysis

Word Lemma Parse
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
pos=i
संगमम् संगम pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
भारत भारत pos=a,g=m,c=8,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
सलिलराजस्य सलिलराज pos=n,g=m,c=6,n=s
स्नात्वा स्ना pos=vi
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s