Original

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ।ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥ ८२ ॥

Segmented

वरदाने नरः स्नात्वा गो सहस्र-फलम् लभेत् ततो द्वारवतीम् गच्छेन् नियतो नियमित-अशनः पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम्

Analysis

Word Lemma Parse
वरदाने वरदान pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
पिण्डारके पिण्डारक pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
सुवर्णकम् सुवर्णक pos=n,g=n,c=2,n=s