Original

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ ८१ ॥

Segmented

वरदानम् ततो गच्छेत् तीर्थम् भरत-सत्तम विष्णोः दुर्वाससा यत्र वरो दत्तो युधिष्ठिर

Analysis

Word Lemma Parse
वरदानम् वरदान pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
दुर्वाससा दुर्वासस् pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s