Original

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ ८ ॥

Segmented

त्वयि तुष्टे महाभाग सर्व-लोक-अभिपूजिते कृतम् इति एव मन्ये ऽहम् प्रसादात् तव सुव्रत

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
तुष्टे तुष् pos=va,g=m,c=7,n=s,f=part
महाभाग महाभाग pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
अभिपूजिते अभिपूजय् pos=va,g=m,c=7,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s