Original

ततो गत्वा सरस्वत्याः सागरस्य च संगमे ।गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ।दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥ ७९ ॥

Segmented

ततो गत्वा सरस्वत्याः सागरस्य च संगमे गो सहस्र-फलम् प्राप्य स्वर्ग-लोके महीयते दीप्यमानो अग्नि-वत् नित्यम् प्रभया भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
संगमे संगम pos=n,g=m,c=7,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
नित्यम् नित्यम् pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s