Original

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ ७८ ॥

Segmented

तस्मिंस् तीर्थ-वरे स्नात्वा शुचिः प्रयत-मानसः अग्निष्टोम-अतिरात्राभ्याम् फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तीर्थ तीर्थ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
अतिरात्राभ्याम् अतिरात्र pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s