Original

ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ।यत्र संनिहितो नित्यं स्वयमेव हुताशनः ।देवतानां मुखं वीर अनलोऽनिलसारथिः ॥ ७७ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ प्रभासम् लोक-विश्रुतम् यत्र संनिहितो नित्यम् स्वयम् एव हुताशनः देवतानाम् मुखम् वीर अनलो अनिल-सारथिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
यत्र यत्र pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
मुखम् मुख pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
अनलो अनल pos=n,g=m,c=1,n=s
अनिल अनिल pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s