Original

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ७५ ॥

Segmented

तत्र आश्रमः वसिष्ठस्य त्रिषु लोकेषु विश्रुतः तत्र उष्य रजनीम् एकाम् गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin