Original

ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ।पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ ७४ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ हिमवत्-सुतम् अर्बुदम् पृथिव्याम् यत्र वै छिद्रम् पूर्वम् आसीद् युधिष्ठिर

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
हिमवत् हिमवन्त् pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अर्बुदम् अर्बुद pos=n,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यत्र यत्र pos=i
वै वै pos=i
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s