Original

नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् ।तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ७१ ॥

Segmented

नर्मदाम् अथ च आसाद्य नदीम् त्रैलोक्य-विश्रुताम् तर्पयित्वा पितॄन् देवान् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
अथ अथ pos=i
pos=i
आसाद्य आसादय् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
तर्पयित्वा तर्पय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin