Original

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥ ७० ॥

Segmented

तत्र अभिगम्य च ईशानम् गो सहस्र-फलम् लभेत् महादेव-प्रसादात् च गाणपत्यम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिगम्य अभिगम् pos=vi
pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
महादेव महादेव pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin