Original

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥ ७ ॥

Segmented

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह उवाच प्राञ्जलिः वाक्यम् नारदम् देव-संमितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part