Original

महाकालं ततो गच्छेन्नियतो नियताशनः ।कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ ६८ ॥

Segmented

महा-कालम् ततो गच्छेन् नियतो नियमित-अशनः कोटितीर्थम् उपस्पृश्य हयमेध-फलम् लभेत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
कोटितीर्थम् कोटितीर्थ pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
हयमेध हयमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin