Original

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥ ६७ ॥

Segmented

प्रदक्षिणम् ततः कृत्वा ययातिपतनम् व्रजेत् हयमेधस्य यज्ञस्य फलम् प्राप्नोति तत्र वै

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
ययातिपतनम् ययातिपतन pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
हयमेधस्य हयमेध pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
वै वै pos=i