Original

अर्चयित्वा पितॄन्देवान्नियतो नियताशनः ।सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ६६ ॥

Segmented

अर्चयित्वा पितॄन् देवान् नियतो नियमित-अशनः सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते

Analysis

Word Lemma Parse
अर्चयित्वा अर्चय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धस्य समृध् pos=va,g=m,c=6,n=s,f=part
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat