Original

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥ ६५ ॥

Segmented

धर्मारण्यम् हि तत् पुण्यम् आद्यम् च भरत-ऋषभ यत्र प्रविष्ट-मात्रः वै पापेभ्यो विप्रमुच्यते

Analysis

Word Lemma Parse
धर्मारण्यम् धर्मारण्य pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
आद्यम् आद्य pos=a,g=n,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
प्रविष्ट प्रविश् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
वै वै pos=i
पापेभ्यो पाप pos=n,g=n,c=5,n=p
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat