Original

शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् ।कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥ ६४ ॥

Segmented

शाक-वृत्तिः फलैः वा अपि कौमारम् विन्दते पदम् कण्वाश्रमम् समासाद्य श्री-जुष्टम् लोक-पूजितम्

Analysis

Word Lemma Parse
शाक शाक pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
फलैः फल pos=n,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
कौमारम् कौमार pos=a,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
पदम् पद pos=n,g=n,c=2,n=s
कण्वाश्रमम् कण्वाश्रम pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
श्री श्री pos=n,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
लोक लोक pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part