Original

अगस्त्यसर आसाद्य पितृदेवार्चने रतः ।त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ ६३ ॥

Segmented

अगस्त्य-सरः आसाद्य पितृ-देव-अर्चने रतः त्रि-रात्र-उपोषितः राजन्न् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,comp=y
सरः सरस् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin