Original

जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् ।न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥ ६२ ॥

Segmented

जम्बूमार्गाद् उपावृत्तो गच्छेत् तण्डुलिकाश्रमम् न दुर्गतिम् अवाप्नोति स्वर्ग-लोके च पूज्यते

Analysis

Word Lemma Parse
जम्बूमार्गाद् जम्बूमार्ग pos=n,g=m,c=5,n=s
उपावृत्तो उपावृत् pos=va,g=m,c=1,n=s,f=part
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तण्डुलिकाश्रमम् तण्डुलिकाश्रम pos=n,g=m,c=2,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat