Original

तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः ।न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥ ६१ ॥

Segmented

तत्र उष्य रजनीः पञ्च षष्ठकाल-क्षमी नरः न दुर्गतिम् अवाप्नोति सिद्धिम् प्राप्नोति च उत्तमाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीः रजनी pos=n,g=f,c=2,n=p
पञ्च पञ्चन् pos=n,g=f,c=2,n=p
षष्ठकाल षष्ठकाल pos=n,comp=y
क्षमी क्षमिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
pos=i
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s