Original

जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ६० ॥

Segmented

जम्बूमार्गम् समाविश्य देव-ऋषि-पितृ-सेवितम् अश्वमेधम् अवाप्नोति विष्णु-लोकम् च गच्छति

Analysis

Word Lemma Parse
जम्बूमार्गम् जम्बूमार्ग pos=n,g=m,c=2,n=s
समाविश्य समाविश् pos=vi
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पितृ पितृ pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat