Original

उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥ ६ ॥

Segmented

उवाच च महात्मानम् धर्मराजम् युधिष्ठिरम् ब्रूहि धर्म-भृताम् श्रेष्ठ केन अर्थः किम् ददामि ते

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
केन pos=n,g=m,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s