Original

उष्य द्वादशरात्रं तु नियतो नियताशनः ।प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥ ५९ ॥

Segmented

उष्य द्वादश-रात्रम् तु नियतो नियमित-अशनः प्रदक्षिणम् उपावृत्तो जम्बूमार्गम् समाविशेत्

Analysis

Word Lemma Parse
उष्य वस् pos=vi
द्वादश द्वादशन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
तु तु pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्तो उपावृत् pos=va,g=m,c=1,n=s,f=part
जम्बूमार्गम् जम्बूमार्ग pos=n,g=m,c=2,n=s
समाविशेत् समाविश् pos=v,p=3,n=s,l=vidhilin