Original

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ ५७ ॥

Segmented

यस् तु वर्ष-शतम् पूर्णम् अग्निहोत्रम् उपासते कार्त्तिकीम् वा वसेद् एकाम् पुष्करे समम् एव तत्

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
कार्त्तिकीम् कार्त्तिकी pos=n,g=f,c=2,n=s
वा वा pos=i
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
एकाम् एक pos=n,g=f,c=2,n=s
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
समम् सम pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s