Original

उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः ।क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥ ५६ ॥

Segmented

उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः क्रतून् सर्वान् अवाप्नोति ब्रह्मलोकम् च गच्छति

Analysis

Word Lemma Parse
उष्य वस् pos=vi
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
क्रतून् क्रतु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
ब्रह्मलोकम् ब्रह्मलोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat