Original

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ ५५ ॥

Segmented

यथा सुराणाम् सर्वेषाम् आदिस् तु मधुसूदनः तथा एव पुष्करम् राजंस् तीर्थानाम् आदिः उच्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आदिस् आदि pos=n,g=m,c=1,n=s
तु तु pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat