Original

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ ५४ ॥

Segmented

जन्म-प्रभृति यत् पापम् स्त्रियो वा पुरुषस्य वा पुष्करे स्नात-मात्रस्य सर्वम् एव प्रणश्यति

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
यत् यद् pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
स्त्रियो स्त्री pos=n,g=f,c=6,n=s
वा वा pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
वा वा pos=i
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
स्नात स्ना pos=va,comp=y,f=part
मात्रस्य मात्र pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat