Original

कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् ।फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥ ५२ ॥

Segmented

कार्त्तिक्याम् तु विशेषेण यो ऽभिगच्छेत पुष्करम् फलम् तत्र अक्षयम् तस्य वर्धते भरत-ऋषभ

Analysis

Word Lemma Parse
कार्त्तिक्याम् कार्त्तिकी pos=n,g=f,c=7,n=s
तु तु pos=i
विशेषेण विशेष pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिगच्छेत अभिगम् pos=v,p=3,n=s,l=vidhilin
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s