Original

शाकमूलफलैर्वापि येन वर्तयते स्वयम् ।तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ ५० ॥

Segmented

शाक-मूल-फलैः वा अपि येन वर्तयते स्वयम् तद् वै दद्याद् ब्राह्मणाय श्रद्धावान् अनसूयकः तेन एव प्राप्नुयात् प्राज्ञो हयमेध-फलम् नरः

Analysis

Word Lemma Parse
शाक शाक pos=n,comp=y
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
येन यद् pos=n,g=n,c=3,n=s
वर्तयते वर्तय् pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
श्रद्धावान् श्रद्धावत् pos=a,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
हयमेध हयमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s