Original

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥ ४९ ॥

Segmented

अपि एकम् भोजयेद् विप्रम् पुष्कर-अरण्यम् आश्रितः तेन असौ कर्मणा भीष्म प्रेत्य च इह च मोदते

Analysis

Word Lemma Parse
अपि अपि pos=i
एकम् एक pos=n,g=m,c=2,n=s
भोजयेद् भोजय् pos=v,p=3,n=s,l=vidhilin
विप्रम् विप्र pos=n,g=m,c=2,n=s
पुष्कर पुष्कर pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat